Considerations To Know About bhairav kavach

Wiki Article

महाकालोऽवतु क्षेत्रं श्रियं में सर्वतो गिरा

वायव्यां मां कपाली च नित्यं पायात् सुरेश्वरः।।

श्रुणुयाद् वा प्रयत्नेन सदाऽऽनन्दमयो भवेत् ॥ १॥

asya vaṭukabhairavakavacasya mahākāla r̥ṣiranuṣṭupchandaḥ śrīvaṭukabhairavō dēvatā baṁ bījaṁ hrīṁ śaktirāpaduddhāraṇāyēti kīlakaṁ mama sarvābhīṣṭasiddhyarthē viniyōgaḥ

हाकिनी पुत्रकः पातु दारास्तु लाकिनी सुतः ॥ 



डाकिनी पुत्रकः पातु पुत्रान् मे check here सर्वतः प्रभुः।

ಸ್ಮೇರಾಸ್ಯಂ ವರದಂ ಕಪಾಲಮಭಯಂ ಶೂಲಂ ದಧಾನಂ ಕರೈಃ

सततं पठ्यते यत्र तत्र भैरव संस्थितिः।।



ॐ ह्रीं दण्डपाणिर्गुह्यमूले भैरवीसहितस्तथा ।

राजस्थाने दुर्गमे च पातु मां सर्वतो मुदा ।

मन्त्रग्रहणमात्रेण भवेत सत्यं महाकविः ।

संहारभैरवः पातु दिश्यैशान्यां महेश्वरः

Report this wiki page